क्रीड् (खेलना) धातु: - परस्‍मैपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:क्रीडतिक्रीडत:क्रीडन्ति
मध्‍यमपुरुष:क्रीडसिक्रीडथ:क्रीडथ
उत्‍तमपुरुष:क्रीडामिक्रीडाव:क्रीडाम:


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:क्रीडिष्‍यतिक्रीडिष्‍यत:क्रीडिष्‍यन्ति
मध्‍यमपुरुष:क्रीडिष्‍यसिक्रीडिष्‍यथ:क्रीडिष्‍यथ
उत्‍तमपुरुष:क्रीडिष्‍यामिक्रीडिष्‍याव:क्रीडिष्‍याम:

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अक्रीडत्अक्रीडताम्अक्रीडन्
मध्‍यमपुरुष:अक्रीड:अक्रीडतम्अक्रीडत
उत्‍तमपुरुष:अक्रीडम्अक्रीडावअक्रीडाम

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:क्रीडतुक्रीडताम्क्रीडन्‍तु
मध्‍यमपुरुष:क्रीडक्रीडतम्क्रीडत
उत्‍तमपुरुष:क्रीडानिक्रीडावक्रीडाम

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:क्रीडेत्क्रीडेताम्क्रीडेयु:
मध्‍यमपुरुष:क्रीडे:क्रीडेतम्क्रीडेत
उत्‍तमपुरुष:क्रीडेयम्क्रीडेवक्रीडेम

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:क्रीड्यात्क्रीड्यास्‍ताम्क्रीड्यासु:
मध्‍यमपुरुष:क्रीड्या:क्रीड्यास्‍तम्क्रीड्यास्‍त
उत्‍तमपुरुष:क्रीड्यासम्क्रीड्यास्‍वक्रीड्यास्‍म

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:चिक्रीडचिक्रीडतु:चिक्रीडु:
मध्‍यमपुरुष:चिक्रीडिथचिक्रीडथु:चिक्रीड
उत्‍तमपुरुष:चिक्रीडचिक्रीडिवचिक्रीडिम

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:क्रीडिताक्रीडितारौक्रीडितार:
मध्‍यमपुरुष:क्रीडितासिक्रीडितास्‍थ:क्रीडितास्‍थ
उत्‍तमपुरुष:क्रीडितास्मिक्रीडितास्‍व:क्रीडितास्‍म:

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अक्रीडीत्अक्रीडिष्‍टाम्अक्रीडिषु:
मध्‍यमपुरुष:अक्रीडी:अक्रीडिस्‍टम्अक्रीडिष्‍ट
उत्‍तमपुरुष:अक्रीडिषम्अक्रीडिष्‍वअक्रीडिष्‍म

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अक्रीडिष्‍यत्अक्रीडिष्‍यताम्अक्रीडिष्‍यन्
मध्‍यमपुरुष:अक्रीडिष्‍य:अक्रीडिष्‍यतम्अक्रीडिष्‍यत
उत्‍तमपुरुष:अक्रीडिष्‍यम्अक्रीडिष्‍यावअक्रीडिष्‍याम

     इति

Comments

Popular posts from this blog

लिड्. लकार प्रयोग: - 2

लिड्. लकार प्रयोग: - 4