सेटानिटधातव: ।

 सेट् - यासु क्रियासु 'इट्' प्रयुज्‍ज्‍यते ता: क्रिया: 'सेट्' इति उच्‍यन्‍ते ।  यथा - पठिष्‍यति ।


अनिट् - यासु क्रियासु 'इट्' नैव प्रयुज्‍ज्‍यते ता: क्रिया: 'अनिट्' इति उच्‍यन्‍ते ।  एतासु धातुषु ऊदन्त, ऋदन्‍त, यु, रु, क्ष्‍णु, शीड्., स्‍नु, नु, क्षु, श्वि, डीड्., श्री, वृड्., वृञ् धातून् परित्‍यज्‍य सर्वा: अजन्‍तधातव: परिगण्‍यन्‍ते ।

Comments

Popular posts from this blog

लिड्. लकार प्रयोग: - 2

क्रीड् (खेलना) धातु: - परस्‍मैपदी

लिड्. लकार प्रयोग: - 4