धातुरूपप्रकरणम्

 मित्राणि अद्य आरभ्‍य संस्‍कृ‍तजगति धातुरूपप्रकरणं प्रकाशयिष्‍यते । भवन्‍त: येषां धातूनां धातुरूपं परिचयं वा प्राप्‍तुमिच्‍छन्ति कृपया अत्र टिप्‍पणीमंजूषायाम् अथवा अस्‍मान् ईमेल माध्‍यमेन लेखितुं शक्‍नुवन्ति । वयं भवतां समस्‍यासमाधानं कर्तुं कृतसंकल्‍पा: स्‍म: । पुनश्‍च ये बान्‍धवा: धातुरूपाणां विशिष्टज्ञानम् अवधारयन्ति एवं च जनेभ्‍य: स्‍वज्ञानलाभं प्रददातुमिच्‍छन्ति ते अपि कृपया स्‍वलेखान् लिखित्‍वा अस्‍मान् प्रेषितुं शक्‍नुवन्ति । अस्‍माकं ईसंकेत: gyandarpanstudy@gmail.com अस्ति । अत्र प्रेषिता: भवन्‍त: लेखा:  प्रकाशयिष्‍यन्‍ते । 

भवतां हार्द: धन्‍यवाद:

Comments

Popular posts from this blog

लिड्. लकार प्रयोग: - 2

क्रीड् (खेलना) धातु: - परस्‍मैपदी

लिड्. लकार प्रयोग: - 4