लृट्, लुट् च लकारयो: प्रयोग: - 3

क्षिप्रवचने लृट् ।3।3।133।


वाक्‍ये क्षिप्र (शीघ्र) शब्‍द: प्रयुक्‍त: सन् लृट् लकारस्‍य प्रयोग: भवति ।  यथा -

वृष्टिश्‍चेत् शीघ्रं (त्‍वरितं, आशु वा) आयास्‍यति क्षिप्रं वप्‍स्‍याम: ।
यदि शीघ्र वर्षा होगी तो हम अनाज बोयेंगे ।

इति 

Comments

Popular posts from this blog

लिड्. लकार प्रयोग: - 2

क्रीड् (खेलना) धातु: - परस्‍मैपदी

लिड्. लकार प्रयोग: - 4