लड्. लकारस्‍य प्रयोग:

अनद्यतने लड्.

यत् कार्यम् अद्यतनात् पूर्वम् अभवत् तस्‍य बोधार्थं लड्. लकारस्‍य प्रयोग: क्रियते ।  यथा -
देवदत्‍तो हि एवम् अब्रवीत् । 
(देवदत्‍त ने ऐसा कहा था) ।
स च एकदा पानीयं पातुं यमुनाकच्‍छम् अगच्‍छत् ।
(एक दिन वह जल पीने के लिये यमुना नदी के किनारे गया) ।
आसीत् राजा च उल्‍कामुखो नाम ।
(उल्‍कामुख नामक एक राजा था) ।
अपश्‍यद्देवदेवस्‍य शरीरे पाण्‍डवस्‍तदा ।
(तब अर्जुन ने भगवान के शरीर में देखा) ।

इति

Comments

Popular posts from this blog

लिड्. लकार प्रयोग: - 2

क्रीड् (खेलना) धातु: - परस्‍मैपदी

लिड्. लकार प्रयोग: - 4