आशीर्लिंड्. लकार प्रयोग: । Get link Facebook X Pinterest Email Other Apps December 17, 2020 आशीर्वादार्थे आशीर्लिंड्. लकारस्य प्रयोग: क्रियते । यथा -सम्राट् सुचिरं जीव्यात् । त्वं दीर्घायु: भूया: । वीरप्रसविनी भूया: । विधेयासुर्देवा: परमरमणीयां परिणतिम् । इति Get link Facebook X Pinterest Email Other Apps Comments
लिड्. लकार प्रयोग: - 2 December 17, 2020 सम्भाव्य भविष्यत् प्रवर्त्तना च (लोट्, लिड्.) सम्भाव्य भविष्यत् - सम्भावना, प्रश्न:, औचित्यं, शपथ, इच्छा च आदि अर्थेषु लोट् उत विधिलिड्. लकारस्य प्रयोग: भवति । सम्भावना - सम्भाव्यते अद्य पिता आगच्छेत् । (शायद आज पिताजी आ जाएँ) । कदाचिदाचार्य: श्व: वाराणसीं गच्छेत् । (शायद कल गुरू जी काशी जायें) संप्रश्न: - किमहं वेदान्तमधीयीय उत न्यायम् । (मैं वेदान्त पढूँ या न्याय) औचित्यम् - त्वं साधूनां सेवां कुर्या: । (तुम साधुओं की सेवा करो) । तथा कुरु यथा निन्दा न भवेत् । (ऐसा न करो कि जिससे निन्दा हो) । शपथ - यो मां पिशाच इति कथयति तस्य पुत्रा म्रियेरन् (म्रियन्ताम्) । (जो मुझे पिशाच कहता है उसके पुत्र मर जायें) । इति Read more
भ्वादिगण: December 17, 2020 भ्वादिगण: - दशक्रियागणा: सन्ति । तेषु भ्वादिगण: प्रथम: गण: अस्ति । अस्य नाम भ्वादिगण इति अभवत् भू धातो: गणस्य प्रथमधातुत्वात् । दशगणेषु धातूनाम् आहत्य संख्या 1970मिति अस्ति । यासु 1035 तु केवलं भ्वादिगणे सन्ति । भ्वादिगणीय धातुषु धातु-प्रत्ययो: मध्ये शप् (अ) विकरणं लगति (कर्तरि शप्)। मूलप्रत्ययै: (ति त: अन्ति) सह् शप् (अ) इति मिलित्वा 'अति, अत:, अन्ति' इति भवन्ति । धातो: अन्तिमं स्वरं 'इ ई, उ उू, ऋ ऋृ, तथा च उपधाया: (अन्तिमवर्णस्य पूर्वतनम्) इकार, उकार, ऋकारस्य च गुणादेश: (ए, ओ, अर्) भवति । अन्तिमस्य गुणस्य एकारस्य 'अय्' इति ओकारस्य च 'अव्' इति भवति । यथा - भू + अ + ति = भवति, नि + अ + ति = नयति हृ + अ + ति = हरति आदि लट्, लोट्, लड्., विधिलिड्. चादे: संक्षिप्तरूपाणि अधोविधि चलन्ति । परस्मैपदम् लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: अति अत: अन्ति मध्यमपुरुष: अ... Read more
धातूनां प्रकार: । December 17, 2020 धातु: त्रेधा भवति । 1- सकर्मकधातु: 2- अकर्मकधातु: 3- द्विकर्मकधातु: च 1- सकर्मकधातु: - येषां क्रियाणां फलं व्यापाराश्च भिन्न-भिन्नाश्रयेषु भवति ते धातव: सकर्मक इति कथ्यन्ते । ( फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम् ) । साकांक्षितक्रिया सकर्मक भवति । यथा पठति, खादति, पिबति इत्यादि । 2- अकर्मकधातु: - यस्य फलं व्यापाराश्च एकस्मिनाश्रये एव तिष्ठति तदकर्मकमिति उच्यते । ( फलसमानाधिकरणव्यापारवाचकत्वम् अकर्मकत्वम् ) । सकर्मकधातु: यदि स्व अर्थं परित्यज्य अपरस्य अर्थस्य अवबोधं कारयेत् चेत् सोपि अकर्मक भवति । यथा - नदी वहति । यदि कर्मस्य धात्वर्थे एव बोध: भवति चेत् तत्रापि क्रिया अकर्मक एव भवति । यथा - गोपाल: नृत्यति । यत्र कर्म प्रसिद्धं भवति तत्रापि क्रिया अकर्मक भवति । यथा - मेघ: वर्षति । कर्मण: अविवक्षायामपि सकर्मकक्रिया अकर्मक भवति । हितात् न य: संश्रृणुते स किं प्रभु: धातोरर्थान्तरे वृत्ते: धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षात: कर्मणो कर्मका क्रिया ।। अधोलिखितार्थक्रिया: अकर्मक भवन्ति । लज्जासत्तास्थितिजाग... Read more
Comments
Post a Comment