लृड्.लकार प्रयोग:

 लिड्. निमित्‍ते लिड्. क्रियातिपत्‍तौ ।3।3।139।


(यदि ऐसा होता तो ऐसा हो जाता) इति एवंविधिवाक्‍यानां प्रयोगे भविष्‍यत् अर्थे धातुना लृड्. लकार: भवति ।  यथा -

सुवृष्टिश्‍चेदभविष्‍यत् सुभिक्षभविष्‍यत् ।
(यदि अच्‍छी वर्षा होती तो अच्‍छा अन्‍न होता) ।

इति

Comments

Popular posts from this blog

लिड्. लकार प्रयोग: - 2

क्रीड् (खेलना) धातु: - परस्‍मैपदी

लिड्. लकार प्रयोग: - 4